Declension table of ?sutīrthaka

Deva

NeuterSingularDualPlural
Nominativesutīrthakam sutīrthake sutīrthakāni
Vocativesutīrthaka sutīrthake sutīrthakāni
Accusativesutīrthakam sutīrthake sutīrthakāni
Instrumentalsutīrthakena sutīrthakābhyām sutīrthakaiḥ
Dativesutīrthakāya sutīrthakābhyām sutīrthakebhyaḥ
Ablativesutīrthakāt sutīrthakābhyām sutīrthakebhyaḥ
Genitivesutīrthakasya sutīrthakayoḥ sutīrthakānām
Locativesutīrthake sutīrthakayoḥ sutīrthakeṣu

Compound sutīrthaka -

Adverb -sutīrthakam -sutīrthakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria