Declension table of ?sutīrthā

Deva

FeminineSingularDualPlural
Nominativesutīrthā sutīrthe sutīrthāḥ
Vocativesutīrthe sutīrthe sutīrthāḥ
Accusativesutīrthām sutīrthe sutīrthāḥ
Instrumentalsutīrthayā sutīrthābhyām sutīrthābhiḥ
Dativesutīrthāyai sutīrthābhyām sutīrthābhyaḥ
Ablativesutīrthāyāḥ sutīrthābhyām sutīrthābhyaḥ
Genitivesutīrthāyāḥ sutīrthayoḥ sutīrthānām
Locativesutīrthāyām sutīrthayoḥ sutīrthāsu

Adverb -sutīrtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria