Declension table of ?sutīrtha

Deva

NeuterSingularDualPlural
Nominativesutīrtham sutīrthe sutīrthāni
Vocativesutīrtha sutīrthe sutīrthāni
Accusativesutīrtham sutīrthe sutīrthāni
Instrumentalsutīrthena sutīrthābhyām sutīrthaiḥ
Dativesutīrthāya sutīrthābhyām sutīrthebhyaḥ
Ablativesutīrthāt sutīrthābhyām sutīrthebhyaḥ
Genitivesutīrthasya sutīrthayoḥ sutīrthānām
Locativesutīrthe sutīrthayoḥ sutīrtheṣu

Compound sutīrtha -

Adverb -sutīrtham -sutīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria