Declension table of ?sutīrtha

Deva

MasculineSingularDualPlural
Nominativesutīrthaḥ sutīrthau sutīrthāḥ
Vocativesutīrtha sutīrthau sutīrthāḥ
Accusativesutīrtham sutīrthau sutīrthān
Instrumentalsutīrthena sutīrthābhyām sutīrthaiḥ sutīrthebhiḥ
Dativesutīrthāya sutīrthābhyām sutīrthebhyaḥ
Ablativesutīrthāt sutīrthābhyām sutīrthebhyaḥ
Genitivesutīrthasya sutīrthayoḥ sutīrthānām
Locativesutīrthe sutīrthayoḥ sutīrtheṣu

Compound sutīrtha -

Adverb -sutīrtham -sutīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria