Declension table of ?sutīkṣṇaka

Deva

MasculineSingularDualPlural
Nominativesutīkṣṇakaḥ sutīkṣṇakau sutīkṣṇakāḥ
Vocativesutīkṣṇaka sutīkṣṇakau sutīkṣṇakāḥ
Accusativesutīkṣṇakam sutīkṣṇakau sutīkṣṇakān
Instrumentalsutīkṣṇakena sutīkṣṇakābhyām sutīkṣṇakaiḥ sutīkṣṇakebhiḥ
Dativesutīkṣṇakāya sutīkṣṇakābhyām sutīkṣṇakebhyaḥ
Ablativesutīkṣṇakāt sutīkṣṇakābhyām sutīkṣṇakebhyaḥ
Genitivesutīkṣṇakasya sutīkṣṇakayoḥ sutīkṣṇakānām
Locativesutīkṣṇake sutīkṣṇakayoḥ sutīkṣṇakeṣu

Compound sutīkṣṇaka -

Adverb -sutīkṣṇakam -sutīkṣṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria