Declension table of ?sutīkṣṇadaśana

Deva

MasculineSingularDualPlural
Nominativesutīkṣṇadaśanaḥ sutīkṣṇadaśanau sutīkṣṇadaśanāḥ
Vocativesutīkṣṇadaśana sutīkṣṇadaśanau sutīkṣṇadaśanāḥ
Accusativesutīkṣṇadaśanam sutīkṣṇadaśanau sutīkṣṇadaśanān
Instrumentalsutīkṣṇadaśanena sutīkṣṇadaśanābhyām sutīkṣṇadaśanaiḥ sutīkṣṇadaśanebhiḥ
Dativesutīkṣṇadaśanāya sutīkṣṇadaśanābhyām sutīkṣṇadaśanebhyaḥ
Ablativesutīkṣṇadaśanāt sutīkṣṇadaśanābhyām sutīkṣṇadaśanebhyaḥ
Genitivesutīkṣṇadaśanasya sutīkṣṇadaśanayoḥ sutīkṣṇadaśanānām
Locativesutīkṣṇadaśane sutīkṣṇadaśanayoḥ sutīkṣṇadaśaneṣu

Compound sutīkṣṇadaśana -

Adverb -sutīkṣṇadaśanam -sutīkṣṇadaśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria