Declension table of ?sutīkṣṇāgrā

Deva

FeminineSingularDualPlural
Nominativesutīkṣṇāgrā sutīkṣṇāgre sutīkṣṇāgrāḥ
Vocativesutīkṣṇāgre sutīkṣṇāgre sutīkṣṇāgrāḥ
Accusativesutīkṣṇāgrām sutīkṣṇāgre sutīkṣṇāgrāḥ
Instrumentalsutīkṣṇāgrayā sutīkṣṇāgrābhyām sutīkṣṇāgrābhiḥ
Dativesutīkṣṇāgrāyai sutīkṣṇāgrābhyām sutīkṣṇāgrābhyaḥ
Ablativesutīkṣṇāgrāyāḥ sutīkṣṇāgrābhyām sutīkṣṇāgrābhyaḥ
Genitivesutīkṣṇāgrāyāḥ sutīkṣṇāgrayoḥ sutīkṣṇāgrāṇām
Locativesutīkṣṇāgrāyām sutīkṣṇāgrayoḥ sutīkṣṇāgrāsu

Adverb -sutīkṣṇāgram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria