Declension table of ?sutīkṣṇāgra

Deva

NeuterSingularDualPlural
Nominativesutīkṣṇāgram sutīkṣṇāgre sutīkṣṇāgrāṇi
Vocativesutīkṣṇāgra sutīkṣṇāgre sutīkṣṇāgrāṇi
Accusativesutīkṣṇāgram sutīkṣṇāgre sutīkṣṇāgrāṇi
Instrumentalsutīkṣṇāgreṇa sutīkṣṇāgrābhyām sutīkṣṇāgraiḥ
Dativesutīkṣṇāgrāya sutīkṣṇāgrābhyām sutīkṣṇāgrebhyaḥ
Ablativesutīkṣṇāgrāt sutīkṣṇāgrābhyām sutīkṣṇāgrebhyaḥ
Genitivesutīkṣṇāgrasya sutīkṣṇāgrayoḥ sutīkṣṇāgrāṇām
Locativesutīkṣṇāgre sutīkṣṇāgrayoḥ sutīkṣṇāgreṣu

Compound sutīkṣṇāgra -

Adverb -sutīkṣṇāgram -sutīkṣṇāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria