Declension table of ?sutīkṣṇāgra

Deva

MasculineSingularDualPlural
Nominativesutīkṣṇāgraḥ sutīkṣṇāgrau sutīkṣṇāgrāḥ
Vocativesutīkṣṇāgra sutīkṣṇāgrau sutīkṣṇāgrāḥ
Accusativesutīkṣṇāgram sutīkṣṇāgrau sutīkṣṇāgrān
Instrumentalsutīkṣṇāgreṇa sutīkṣṇāgrābhyām sutīkṣṇāgraiḥ sutīkṣṇāgrebhiḥ
Dativesutīkṣṇāgrāya sutīkṣṇāgrābhyām sutīkṣṇāgrebhyaḥ
Ablativesutīkṣṇāgrāt sutīkṣṇāgrābhyām sutīkṣṇāgrebhyaḥ
Genitivesutīkṣṇāgrasya sutīkṣṇāgrayoḥ sutīkṣṇāgrāṇām
Locativesutīkṣṇāgre sutīkṣṇāgrayoḥ sutīkṣṇāgreṣu

Compound sutīkṣṇāgra -

Adverb -sutīkṣṇāgram -sutīkṣṇāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria