Declension table of ?sutīkṣṇā

Deva

FeminineSingularDualPlural
Nominativesutīkṣṇā sutīkṣṇe sutīkṣṇāḥ
Vocativesutīkṣṇe sutīkṣṇe sutīkṣṇāḥ
Accusativesutīkṣṇām sutīkṣṇe sutīkṣṇāḥ
Instrumentalsutīkṣṇayā sutīkṣṇābhyām sutīkṣṇābhiḥ
Dativesutīkṣṇāyai sutīkṣṇābhyām sutīkṣṇābhyaḥ
Ablativesutīkṣṇāyāḥ sutīkṣṇābhyām sutīkṣṇābhyaḥ
Genitivesutīkṣṇāyāḥ sutīkṣṇayoḥ sutīkṣṇānām
Locativesutīkṣṇāyām sutīkṣṇayoḥ sutīkṣṇāsu

Adverb -sutīkṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria