Declension table of ?sutībhūta

Deva

NeuterSingularDualPlural
Nominativesutībhūtam sutībhūte sutībhūtāni
Vocativesutībhūta sutībhūte sutībhūtāni
Accusativesutībhūtam sutībhūte sutībhūtāni
Instrumentalsutībhūtena sutībhūtābhyām sutībhūtaiḥ
Dativesutībhūtāya sutībhūtābhyām sutībhūtebhyaḥ
Ablativesutībhūtāt sutībhūtābhyām sutībhūtebhyaḥ
Genitivesutībhūtasya sutībhūtayoḥ sutībhūtānām
Locativesutībhūte sutībhūtayoḥ sutībhūteṣu

Compound sutībhūta -

Adverb -sutībhūtam -sutībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria