Declension table of ?sutībhūta

Deva

MasculineSingularDualPlural
Nominativesutībhūtaḥ sutībhūtau sutībhūtāḥ
Vocativesutībhūta sutībhūtau sutībhūtāḥ
Accusativesutībhūtam sutībhūtau sutībhūtān
Instrumentalsutībhūtena sutībhūtābhyām sutībhūtaiḥ sutībhūtebhiḥ
Dativesutībhūtāya sutībhūtābhyām sutībhūtebhyaḥ
Ablativesutībhūtāt sutībhūtābhyām sutībhūtebhyaḥ
Genitivesutībhūtasya sutībhūtayoḥ sutībhūtānām
Locativesutībhūte sutībhūtayoḥ sutībhūteṣu

Compound sutībhūta -

Adverb -sutībhūtam -sutībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria