Declension table of ?suti

Deva

FeminineSingularDualPlural
Nominativesutiḥ sutī sutayaḥ
Vocativesute sutī sutayaḥ
Accusativesutim sutī sutīḥ
Instrumentalsutyā sutibhyām sutibhiḥ
Dativesutyai sutaye sutibhyām sutibhyaḥ
Ablativesutyāḥ suteḥ sutibhyām sutibhyaḥ
Genitivesutyāḥ suteḥ sutyoḥ sutīnām
Locativesutyām sutau sutyoḥ sutiṣu

Compound suti -

Adverb -suti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria