Declension table of ?sutejana

Deva

NeuterSingularDualPlural
Nominativesutejanam sutejane sutejanāni
Vocativesutejana sutejane sutejanāni
Accusativesutejanam sutejane sutejanāni
Instrumentalsutejanena sutejanābhyām sutejanaiḥ
Dativesutejanāya sutejanābhyām sutejanebhyaḥ
Ablativesutejanāt sutejanābhyām sutejanebhyaḥ
Genitivesutejanasya sutejanayoḥ sutejanānām
Locativesutejane sutejanayoḥ sutejaneṣu

Compound sutejana -

Adverb -sutejanam -sutejanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria