Declension table of ?sutegṛbhā

Deva

FeminineSingularDualPlural
Nominativesutegṛbhā sutegṛbhe sutegṛbhāḥ
Vocativesutegṛbhe sutegṛbhe sutegṛbhāḥ
Accusativesutegṛbhām sutegṛbhe sutegṛbhāḥ
Instrumentalsutegṛbhayā sutegṛbhābhyām sutegṛbhābhiḥ
Dativesutegṛbhāyai sutegṛbhābhyām sutegṛbhābhyaḥ
Ablativesutegṛbhāyāḥ sutegṛbhābhyām sutegṛbhābhyaḥ
Genitivesutegṛbhāyāḥ sutegṛbhayoḥ sutegṛbhāṇām
Locativesutegṛbhāyām sutegṛbhayoḥ sutegṛbhāsu

Adverb -sutegṛbham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria