Declension table of ?sutaśreṇī

Deva

FeminineSingularDualPlural
Nominativesutaśreṇī sutaśreṇyau sutaśreṇyaḥ
Vocativesutaśreṇi sutaśreṇyau sutaśreṇyaḥ
Accusativesutaśreṇīm sutaśreṇyau sutaśreṇīḥ
Instrumentalsutaśreṇyā sutaśreṇībhyām sutaśreṇībhiḥ
Dativesutaśreṇyai sutaśreṇībhyām sutaśreṇībhyaḥ
Ablativesutaśreṇyāḥ sutaśreṇībhyām sutaśreṇībhyaḥ
Genitivesutaśreṇyāḥ sutaśreṇyoḥ sutaśreṇīnām
Locativesutaśreṇyām sutaśreṇyoḥ sutaśreṇīṣu

Compound sutaśreṇi - sutaśreṇī -

Adverb -sutaśreṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria