Declension table of ?sutavatsala

Deva

NeuterSingularDualPlural
Nominativesutavatsalam sutavatsale sutavatsalāni
Vocativesutavatsala sutavatsale sutavatsalāni
Accusativesutavatsalam sutavatsale sutavatsalāni
Instrumentalsutavatsalena sutavatsalābhyām sutavatsalaiḥ
Dativesutavatsalāya sutavatsalābhyām sutavatsalebhyaḥ
Ablativesutavatsalāt sutavatsalābhyām sutavatsalebhyaḥ
Genitivesutavatsalasya sutavatsalayoḥ sutavatsalānām
Locativesutavatsale sutavatsalayoḥ sutavatsaleṣu

Compound sutavatsala -

Adverb -sutavatsalam -sutavatsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria