Declension table of ?sutavat

Deva

NeuterSingularDualPlural
Nominativesutavat sutavantī sutavatī sutavanti
Vocativesutavat sutavantī sutavatī sutavanti
Accusativesutavat sutavantī sutavatī sutavanti
Instrumentalsutavatā sutavadbhyām sutavadbhiḥ
Dativesutavate sutavadbhyām sutavadbhyaḥ
Ablativesutavataḥ sutavadbhyām sutavadbhyaḥ
Genitivesutavataḥ sutavatoḥ sutavatām
Locativesutavati sutavatoḥ sutavatsu

Adverb -sutavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria