Declension table of ?sutavat

Deva

MasculineSingularDualPlural
Nominativesutavān sutavantau sutavantaḥ
Vocativesutavan sutavantau sutavantaḥ
Accusativesutavantam sutavantau sutavataḥ
Instrumentalsutavatā sutavadbhyām sutavadbhiḥ
Dativesutavate sutavadbhyām sutavadbhyaḥ
Ablativesutavataḥ sutavadbhyām sutavadbhyaḥ
Genitivesutavataḥ sutavatoḥ sutavatām
Locativesutavati sutavatoḥ sutavatsu

Compound sutavat -

Adverb -sutavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria