Declension table of ?sutasuta

Deva

MasculineSingularDualPlural
Nominativesutasutaḥ sutasutau sutasutāḥ
Vocativesutasuta sutasutau sutasutāḥ
Accusativesutasutam sutasutau sutasutān
Instrumentalsutasutena sutasutābhyām sutasutaiḥ sutasutebhiḥ
Dativesutasutāya sutasutābhyām sutasutebhyaḥ
Ablativesutasutāt sutasutābhyām sutasutebhyaḥ
Genitivesutasutasya sutasutayoḥ sutasutānām
Locativesutasute sutasutayoḥ sutasuteṣu

Compound sutasuta -

Adverb -sutasutam -sutasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria