Declension table of ?sutasomavat

Deva

NeuterSingularDualPlural
Nominativesutasomavat sutasomavantī sutasomavatī sutasomavanti
Vocativesutasomavat sutasomavantī sutasomavatī sutasomavanti
Accusativesutasomavat sutasomavantī sutasomavatī sutasomavanti
Instrumentalsutasomavatā sutasomavadbhyām sutasomavadbhiḥ
Dativesutasomavate sutasomavadbhyām sutasomavadbhyaḥ
Ablativesutasomavataḥ sutasomavadbhyām sutasomavadbhyaḥ
Genitivesutasomavataḥ sutasomavatoḥ sutasomavatām
Locativesutasomavati sutasomavatoḥ sutasomavatsu

Adverb -sutasomavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria