Declension table of ?sutarpita

Deva

NeuterSingularDualPlural
Nominativesutarpitam sutarpite sutarpitāni
Vocativesutarpita sutarpite sutarpitāni
Accusativesutarpitam sutarpite sutarpitāni
Instrumentalsutarpitena sutarpitābhyām sutarpitaiḥ
Dativesutarpitāya sutarpitābhyām sutarpitebhyaḥ
Ablativesutarpitāt sutarpitābhyām sutarpitebhyaḥ
Genitivesutarpitasya sutarpitayoḥ sutarpitānām
Locativesutarpite sutarpitayoḥ sutarpiteṣu

Compound sutarpita -

Adverb -sutarpitam -sutarpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria