Declension table of ?sutarpita

Deva

MasculineSingularDualPlural
Nominativesutarpitaḥ sutarpitau sutarpitāḥ
Vocativesutarpita sutarpitau sutarpitāḥ
Accusativesutarpitam sutarpitau sutarpitān
Instrumentalsutarpitena sutarpitābhyām sutarpitaiḥ sutarpitebhiḥ
Dativesutarpitāya sutarpitābhyām sutarpitebhyaḥ
Ablativesutarpitāt sutarpitābhyām sutarpitebhyaḥ
Genitivesutarpitasya sutarpitayoḥ sutarpitānām
Locativesutarpite sutarpitayoḥ sutarpiteṣu

Compound sutarpita -

Adverb -sutarpitam -sutarpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria