Declension table of ?sutarpayat

Deva

MasculineSingularDualPlural
Nominativesutarpayan sutarpayantau sutarpayantaḥ
Vocativesutarpayan sutarpayantau sutarpayantaḥ
Accusativesutarpayantam sutarpayantau sutarpayataḥ
Instrumentalsutarpayatā sutarpayadbhyām sutarpayadbhiḥ
Dativesutarpayate sutarpayadbhyām sutarpayadbhyaḥ
Ablativesutarpayataḥ sutarpayadbhyām sutarpayadbhyaḥ
Genitivesutarpayataḥ sutarpayatoḥ sutarpayatām
Locativesutarpayati sutarpayatoḥ sutarpayatsu

Compound sutarpayat -

Adverb -sutarpayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria