Declension table of ?sutarman

Deva

NeuterSingularDualPlural
Nominativesutarma sutarmaṇī sutarmāṇi
Vocativesutarman sutarma sutarmaṇī sutarmāṇi
Accusativesutarma sutarmaṇī sutarmāṇi
Instrumentalsutarmaṇā sutarmabhyām sutarmabhiḥ
Dativesutarmaṇe sutarmabhyām sutarmabhyaḥ
Ablativesutarmaṇaḥ sutarmabhyām sutarmabhyaḥ
Genitivesutarmaṇaḥ sutarmaṇoḥ sutarmaṇām
Locativesutarmaṇi sutarmaṇoḥ sutarmasu

Compound sutarma -

Adverb -sutarma -sutarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria