Declension table of ?sutaraṇa

Deva

NeuterSingularDualPlural
Nominativesutaraṇam sutaraṇe sutaraṇāni
Vocativesutaraṇa sutaraṇe sutaraṇāni
Accusativesutaraṇam sutaraṇe sutaraṇāni
Instrumentalsutaraṇena sutaraṇābhyām sutaraṇaiḥ
Dativesutaraṇāya sutaraṇābhyām sutaraṇebhyaḥ
Ablativesutaraṇāt sutaraṇābhyām sutaraṇebhyaḥ
Genitivesutaraṇasya sutaraṇayoḥ sutaraṇānām
Locativesutaraṇe sutaraṇayoḥ sutaraṇeṣu

Compound sutaraṇa -

Adverb -sutaraṇam -sutaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria