Declension table of ?sutaraṇa

Deva

MasculineSingularDualPlural
Nominativesutaraṇaḥ sutaraṇau sutaraṇāḥ
Vocativesutaraṇa sutaraṇau sutaraṇāḥ
Accusativesutaraṇam sutaraṇau sutaraṇān
Instrumentalsutaraṇena sutaraṇābhyām sutaraṇaiḥ sutaraṇebhiḥ
Dativesutaraṇāya sutaraṇābhyām sutaraṇebhyaḥ
Ablativesutaraṇāt sutaraṇābhyām sutaraṇebhyaḥ
Genitivesutaraṇasya sutaraṇayoḥ sutaraṇānām
Locativesutaraṇe sutaraṇayoḥ sutaraṇeṣu

Compound sutaraṇa -

Adverb -sutaraṇam -sutaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria