Declension table of ?sutara

Deva

NeuterSingularDualPlural
Nominativesutaram sutare sutarāṇi
Vocativesutara sutare sutarāṇi
Accusativesutaram sutare sutarāṇi
Instrumentalsutareṇa sutarābhyām sutaraiḥ
Dativesutarāya sutarābhyām sutarebhyaḥ
Ablativesutarāt sutarābhyām sutarebhyaḥ
Genitivesutarasya sutarayoḥ sutarāṇām
Locativesutare sutarayoḥ sutareṣu

Compound sutara -

Adverb -sutaram -sutarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria