Declension table of ?sutara

Deva

MasculineSingularDualPlural
Nominativesutaraḥ sutarau sutarāḥ
Vocativesutara sutarau sutarāḥ
Accusativesutaram sutarau sutarān
Instrumentalsutareṇa sutarābhyām sutaraiḥ sutarebhiḥ
Dativesutarāya sutarābhyām sutarebhyaḥ
Ablativesutarāt sutarābhyām sutarebhyaḥ
Genitivesutarasya sutarayoḥ sutarāṇām
Locativesutare sutarayoḥ sutareṣu

Compound sutara -

Adverb -sutaram -sutarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria