Declension table of ?sutapasvinī

Deva

FeminineSingularDualPlural
Nominativesutapasvinī sutapasvinyau sutapasvinyaḥ
Vocativesutapasvini sutapasvinyau sutapasvinyaḥ
Accusativesutapasvinīm sutapasvinyau sutapasvinīḥ
Instrumentalsutapasvinyā sutapasvinībhyām sutapasvinībhiḥ
Dativesutapasvinyai sutapasvinībhyām sutapasvinībhyaḥ
Ablativesutapasvinyāḥ sutapasvinībhyām sutapasvinībhyaḥ
Genitivesutapasvinyāḥ sutapasvinyoḥ sutapasvinīnām
Locativesutapasvinyām sutapasvinyoḥ sutapasvinīṣu

Compound sutapasvini - sutapasvinī -

Adverb -sutapasvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria