Declension table of ?sutapasvin

Deva

NeuterSingularDualPlural
Nominativesutapasvi sutapasvinī sutapasvīni
Vocativesutapasvin sutapasvi sutapasvinī sutapasvīni
Accusativesutapasvi sutapasvinī sutapasvīni
Instrumentalsutapasvinā sutapasvibhyām sutapasvibhiḥ
Dativesutapasvine sutapasvibhyām sutapasvibhyaḥ
Ablativesutapasvinaḥ sutapasvibhyām sutapasvibhyaḥ
Genitivesutapasvinaḥ sutapasvinoḥ sutapasvinām
Locativesutapasvini sutapasvinoḥ sutapasviṣu

Compound sutapasvi -

Adverb -sutapasvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria