Declension table of ?sutapāvan

Deva

NeuterSingularDualPlural
Nominativesutapāva sutapāvnī sutapāvanī sutapāvāni
Vocativesutapāvan sutapāva sutapāvnī sutapāvanī sutapāvāni
Accusativesutapāva sutapāvnī sutapāvanī sutapāvāni
Instrumentalsutapāvnā sutapāvabhyām sutapāvabhiḥ
Dativesutapāvne sutapāvabhyām sutapāvabhyaḥ
Ablativesutapāvnaḥ sutapāvabhyām sutapāvabhyaḥ
Genitivesutapāvnaḥ sutapāvnoḥ sutapāvnām
Locativesutapāvni sutapāvani sutapāvnoḥ sutapāvasu

Compound sutapāva -

Adverb -sutapāva -sutapāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria