Declension table of ?sutapādikā

Deva

FeminineSingularDualPlural
Nominativesutapādikā sutapādike sutapādikāḥ
Vocativesutapādike sutapādike sutapādikāḥ
Accusativesutapādikām sutapādike sutapādikāḥ
Instrumentalsutapādikayā sutapādikābhyām sutapādikābhiḥ
Dativesutapādikāyai sutapādikābhyām sutapādikābhyaḥ
Ablativesutapādikāyāḥ sutapādikābhyām sutapādikābhyaḥ
Genitivesutapādikāyāḥ sutapādikayoḥ sutapādikānām
Locativesutapādikāyām sutapādikayoḥ sutapādikāsu

Adverb -sutapādikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria