Declension table of ?sutapa

Deva

MasculineSingularDualPlural
Nominativesutapaḥ sutapau sutapāḥ
Vocativesutapa sutapau sutapāḥ
Accusativesutapam sutapau sutapān
Instrumentalsutapena sutapābhyām sutapaiḥ sutapebhiḥ
Dativesutapāya sutapābhyām sutapebhyaḥ
Ablativesutapāt sutapābhyām sutapebhyaḥ
Genitivesutapasya sutapayoḥ sutapānām
Locativesutape sutapayoḥ sutapeṣu

Compound sutapa -

Adverb -sutapam -sutapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria