Declension table of ?sutanutā

Deva

FeminineSingularDualPlural
Nominativesutanutā sutanute sutanutāḥ
Vocativesutanute sutanute sutanutāḥ
Accusativesutanutām sutanute sutanutāḥ
Instrumentalsutanutayā sutanutābhyām sutanutābhiḥ
Dativesutanutāyai sutanutābhyām sutanutābhyaḥ
Ablativesutanutāyāḥ sutanutābhyām sutanutābhyaḥ
Genitivesutanutāyāḥ sutanutayoḥ sutanutānām
Locativesutanutāyām sutanutayoḥ sutanutāsu

Adverb -sutanutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria