Declension table of ?sutantu

Deva

MasculineSingularDualPlural
Nominativesutantuḥ sutantū sutantavaḥ
Vocativesutanto sutantū sutantavaḥ
Accusativesutantum sutantū sutantūn
Instrumentalsutantunā sutantubhyām sutantubhiḥ
Dativesutantave sutantubhyām sutantubhyaḥ
Ablativesutantoḥ sutantubhyām sutantubhyaḥ
Genitivesutantoḥ sutantvoḥ sutantūnām
Locativesutantau sutantvoḥ sutantuṣu

Compound sutantu -

Adverb -sutantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria