Declension table of ?sutambharā

Deva

FeminineSingularDualPlural
Nominativesutambharā sutambhare sutambharāḥ
Vocativesutambhare sutambhare sutambharāḥ
Accusativesutambharām sutambhare sutambharāḥ
Instrumentalsutambharayā sutambharābhyām sutambharābhiḥ
Dativesutambharāyai sutambharābhyām sutambharābhyaḥ
Ablativesutambharāyāḥ sutambharābhyām sutambharābhyaḥ
Genitivesutambharāyāḥ sutambharayoḥ sutambharāṇām
Locativesutambharāyām sutambharayoḥ sutambharāsu

Adverb -sutambharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria