Declension table of sutala

Deva

MasculineSingularDualPlural
Nominativesutalaḥ sutalau sutalāḥ
Vocativesutala sutalau sutalāḥ
Accusativesutalam sutalau sutalān
Instrumentalsutalena sutalābhyām sutalaiḥ sutalebhiḥ
Dativesutalāya sutalābhyām sutalebhyaḥ
Ablativesutalāt sutalābhyām sutalebhyaḥ
Genitivesutalasya sutalayoḥ sutalānām
Locativesutale sutalayoḥ sutaleṣu

Compound sutala -

Adverb -sutalam -sutalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria