Declension table of ?sutajīvaka

Deva

MasculineSingularDualPlural
Nominativesutajīvakaḥ sutajīvakau sutajīvakāḥ
Vocativesutajīvaka sutajīvakau sutajīvakāḥ
Accusativesutajīvakam sutajīvakau sutajīvakān
Instrumentalsutajīvakena sutajīvakābhyām sutajīvakaiḥ sutajīvakebhiḥ
Dativesutajīvakāya sutajīvakābhyām sutajīvakebhyaḥ
Ablativesutajīvakāt sutajīvakābhyām sutajīvakebhyaḥ
Genitivesutajīvakasya sutajīvakayoḥ sutajīvakānām
Locativesutajīvake sutajīvakayoḥ sutajīvakeṣu

Compound sutajīvaka -

Adverb -sutajīvakam -sutajīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria