Declension table of ?sutāvat

Deva

MasculineSingularDualPlural
Nominativesutāvān sutāvantau sutāvantaḥ
Vocativesutāvan sutāvantau sutāvantaḥ
Accusativesutāvantam sutāvantau sutāvataḥ
Instrumentalsutāvatā sutāvadbhyām sutāvadbhiḥ
Dativesutāvate sutāvadbhyām sutāvadbhyaḥ
Ablativesutāvataḥ sutāvadbhyām sutāvadbhyaḥ
Genitivesutāvataḥ sutāvatoḥ sutāvatām
Locativesutāvati sutāvatoḥ sutāvatsu

Compound sutāvat -

Adverb -sutāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria