Declension table of ?sutātmajā

Deva

FeminineSingularDualPlural
Nominativesutātmajā sutātmaje sutātmajāḥ
Vocativesutātmaje sutātmaje sutātmajāḥ
Accusativesutātmajām sutātmaje sutātmajāḥ
Instrumentalsutātmajayā sutātmajābhyām sutātmajābhiḥ
Dativesutātmajāyai sutātmajābhyām sutātmajābhyaḥ
Ablativesutātmajāyāḥ sutātmajābhyām sutātmajābhyaḥ
Genitivesutātmajāyāḥ sutātmajayoḥ sutātmajānām
Locativesutātmajāyām sutātmajayoḥ sutātmajāsu

Adverb -sutātmajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria