Declension table of ?sutāsutinī

Deva

FeminineSingularDualPlural
Nominativesutāsutinī sutāsutinyau sutāsutinyaḥ
Vocativesutāsutini sutāsutinyau sutāsutinyaḥ
Accusativesutāsutinīm sutāsutinyau sutāsutinīḥ
Instrumentalsutāsutinyā sutāsutinībhyām sutāsutinībhiḥ
Dativesutāsutinyai sutāsutinībhyām sutāsutinībhyaḥ
Ablativesutāsutinyāḥ sutāsutinībhyām sutāsutinībhyaḥ
Genitivesutāsutinyāḥ sutāsutinyoḥ sutāsutinīnām
Locativesutāsutinyām sutāsutinyoḥ sutāsutinīṣu

Compound sutāsutini - sutāsutinī -

Adverb -sutāsutini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria