Declension table of ?sutāsutin

Deva

NeuterSingularDualPlural
Nominativesutāsuti sutāsutinī sutāsutīni
Vocativesutāsutin sutāsuti sutāsutinī sutāsutīni
Accusativesutāsuti sutāsutinī sutāsutīni
Instrumentalsutāsutinā sutāsutibhyām sutāsutibhiḥ
Dativesutāsutine sutāsutibhyām sutāsutibhyaḥ
Ablativesutāsutinaḥ sutāsutibhyām sutāsutibhyaḥ
Genitivesutāsutinaḥ sutāsutinoḥ sutāsutinām
Locativesutāsutini sutāsutinoḥ sutāsutiṣu

Compound sutāsuti -

Adverb -sutāsuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria