Declension table of ?sutārthin

Deva

NeuterSingularDualPlural
Nominativesutārthi sutārthinī sutārthīni
Vocativesutārthin sutārthi sutārthinī sutārthīni
Accusativesutārthi sutārthinī sutārthīni
Instrumentalsutārthinā sutārthibhyām sutārthibhiḥ
Dativesutārthine sutārthibhyām sutārthibhyaḥ
Ablativesutārthinaḥ sutārthibhyām sutārthibhyaḥ
Genitivesutārthinaḥ sutārthinoḥ sutārthinām
Locativesutārthini sutārthinoḥ sutārthiṣu

Compound sutārthi -

Adverb -sutārthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria