Declension table of ?sutāraka

Deva

NeuterSingularDualPlural
Nominativesutārakam sutārake sutārakāṇi
Vocativesutāraka sutārake sutārakāṇi
Accusativesutārakam sutārake sutārakāṇi
Instrumentalsutārakeṇa sutārakābhyām sutārakaiḥ
Dativesutārakāya sutārakābhyām sutārakebhyaḥ
Ablativesutārakāt sutārakābhyām sutārakebhyaḥ
Genitivesutārakasya sutārakayoḥ sutārakāṇām
Locativesutārake sutārakayoḥ sutārakeṣu

Compound sutāraka -

Adverb -sutārakam -sutārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria