Declension table of ?sutāra

Deva

NeuterSingularDualPlural
Nominativesutāram sutāre sutārāṇi
Vocativesutāra sutāre sutārāṇi
Accusativesutāram sutāre sutārāṇi
Instrumentalsutāreṇa sutārābhyām sutāraiḥ
Dativesutārāya sutārābhyām sutārebhyaḥ
Ablativesutārāt sutārābhyām sutārebhyaḥ
Genitivesutārasya sutārayoḥ sutārāṇām
Locativesutāre sutārayoḥ sutāreṣu

Compound sutāra -

Adverb -sutāram -sutārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria