Declension table of ?sutārṇava

Deva

MasculineSingularDualPlural
Nominativesutārṇavaḥ sutārṇavau sutārṇavāḥ
Vocativesutārṇava sutārṇavau sutārṇavāḥ
Accusativesutārṇavam sutārṇavau sutārṇavān
Instrumentalsutārṇavena sutārṇavābhyām sutārṇavaiḥ sutārṇavebhiḥ
Dativesutārṇavāya sutārṇavābhyām sutārṇavebhyaḥ
Ablativesutārṇavāt sutārṇavābhyām sutārṇavebhyaḥ
Genitivesutārṇavasya sutārṇavayoḥ sutārṇavānām
Locativesutārṇave sutārṇavayoḥ sutārṇaveṣu

Compound sutārṇava -

Adverb -sutārṇavam -sutārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria