Declension table of ?sutāputra

Deva

MasculineSingularDualPlural
Nominativesutāputraḥ sutāputrau sutāputrāḥ
Vocativesutāputra sutāputrau sutāputrāḥ
Accusativesutāputram sutāputrau sutāputrān
Instrumentalsutāputreṇa sutāputrābhyām sutāputraiḥ sutāputrebhiḥ
Dativesutāputrāya sutāputrābhyām sutāputrebhyaḥ
Ablativesutāputrāt sutāputrābhyām sutāputrebhyaḥ
Genitivesutāputrasya sutāputrayoḥ sutāputrāṇām
Locativesutāputre sutāputrayoḥ sutāputreṣu

Compound sutāputra -

Adverb -sutāputram -sutāputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria