Declension table of ?sutāpati

Deva

MasculineSingularDualPlural
Nominativesutāpatiḥ sutāpatī sutāpatayaḥ
Vocativesutāpate sutāpatī sutāpatayaḥ
Accusativesutāpatim sutāpatī sutāpatīn
Instrumentalsutāpatinā sutāpatibhyām sutāpatibhiḥ
Dativesutāpataye sutāpatibhyām sutāpatibhyaḥ
Ablativesutāpateḥ sutāpatibhyām sutāpatibhyaḥ
Genitivesutāpateḥ sutāpatyoḥ sutāpatīnām
Locativesutāpatau sutāpatyoḥ sutāpatiṣu

Compound sutāpati -

Adverb -sutāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria