Declension table of ?sutāna

Deva

MasculineSingularDualPlural
Nominativesutānaḥ sutānau sutānāḥ
Vocativesutāna sutānau sutānāḥ
Accusativesutānam sutānau sutānān
Instrumentalsutānena sutānābhyām sutānaiḥ sutānebhiḥ
Dativesutānāya sutānābhyām sutānebhyaḥ
Ablativesutānāt sutānābhyām sutānebhyaḥ
Genitivesutānasya sutānayoḥ sutānānām
Locativesutāne sutānayoḥ sutāneṣu

Compound sutāna -

Adverb -sutānam -sutānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria